Declension table of ?darīvatā

Deva

FeminineSingularDualPlural
Nominativedarīvatā darīvate darīvatāḥ
Vocativedarīvate darīvate darīvatāḥ
Accusativedarīvatām darīvate darīvatāḥ
Instrumentaldarīvatayā darīvatābhyām darīvatābhiḥ
Dativedarīvatāyai darīvatābhyām darīvatābhyaḥ
Ablativedarīvatāyāḥ darīvatābhyām darīvatābhyaḥ
Genitivedarīvatāyāḥ darīvatayoḥ darīvatānām
Locativedarīvatāyām darīvatayoḥ darīvatāsu

Adverb -darīvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria