Declension table of ?darīmukha

Deva

MasculineSingularDualPlural
Nominativedarīmukhaḥ darīmukhau darīmukhāḥ
Vocativedarīmukha darīmukhau darīmukhāḥ
Accusativedarīmukham darīmukhau darīmukhān
Instrumentaldarīmukheṇa darīmukhābhyām darīmukhaiḥ darīmukhebhiḥ
Dativedarīmukhāya darīmukhābhyām darīmukhebhyaḥ
Ablativedarīmukhāt darīmukhābhyām darīmukhebhyaḥ
Genitivedarīmukhasya darīmukhayoḥ darīmukhāṇām
Locativedarīmukhe darīmukhayoḥ darīmukheṣu

Compound darīmukha -

Adverb -darīmukham -darīmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria