Declension table of ?darīmatā

Deva

FeminineSingularDualPlural
Nominativedarīmatā darīmate darīmatāḥ
Vocativedarīmate darīmate darīmatāḥ
Accusativedarīmatām darīmate darīmatāḥ
Instrumentaldarīmatayā darīmatābhyām darīmatābhiḥ
Dativedarīmatāyai darīmatābhyām darīmatābhyaḥ
Ablativedarīmatāyāḥ darīmatābhyām darīmatābhyaḥ
Genitivedarīmatāyāḥ darīmatayoḥ darīmatānām
Locativedarīmatāyām darīmatayoḥ darīmatāsu

Adverb -darīmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria