Declension table of ?daridrita

Deva

MasculineSingularDualPlural
Nominativedaridritaḥ daridritau daridritāḥ
Vocativedaridrita daridritau daridritāḥ
Accusativedaridritam daridritau daridritān
Instrumentaldaridritena daridritābhyām daridritaiḥ daridritebhiḥ
Dativedaridritāya daridritābhyām daridritebhyaḥ
Ablativedaridritāt daridritābhyām daridritebhyaḥ
Genitivedaridritasya daridritayoḥ daridritānām
Locativedaridrite daridritayoḥ daridriteṣu

Compound daridrita -

Adverb -daridritam -daridritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria