Declension table of ?daridrībhūta

Deva

NeuterSingularDualPlural
Nominativedaridrībhūtam daridrībhūte daridrībhūtāni
Vocativedaridrībhūta daridrībhūte daridrībhūtāni
Accusativedaridrībhūtam daridrībhūte daridrībhūtāni
Instrumentaldaridrībhūtena daridrībhūtābhyām daridrībhūtaiḥ
Dativedaridrībhūtāya daridrībhūtābhyām daridrībhūtebhyaḥ
Ablativedaridrībhūtāt daridrībhūtābhyām daridrībhūtebhyaḥ
Genitivedaridrībhūtasya daridrībhūtayoḥ daridrībhūtānām
Locativedaridrībhūte daridrībhūtayoḥ daridrībhūteṣu

Compound daridrībhūta -

Adverb -daridrībhūtam -daridrībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria