Declension table of ?daridranindā

Deva

FeminineSingularDualPlural
Nominativedaridranindā daridraninde daridranindāḥ
Vocativedaridraninde daridraninde daridranindāḥ
Accusativedaridranindām daridraninde daridranindāḥ
Instrumentaldaridranindayā daridranindābhyām daridranindābhiḥ
Dativedaridranindāyai daridranindābhyām daridranindābhyaḥ
Ablativedaridranindāyāḥ daridranindābhyām daridranindābhyaḥ
Genitivedaridranindāyāḥ daridranindayoḥ daridranindānām
Locativedaridranindāyām daridranindayoḥ daridranindāsu

Adverb -daridranindam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria