Declension table of ?daridrāṇa

Deva

NeuterSingularDualPlural
Nominativedaridrāṇam daridrāṇe daridrāṇāni
Vocativedaridrāṇa daridrāṇe daridrāṇāni
Accusativedaridrāṇam daridrāṇe daridrāṇāni
Instrumentaldaridrāṇena daridrāṇābhyām daridrāṇaiḥ
Dativedaridrāṇāya daridrāṇābhyām daridrāṇebhyaḥ
Ablativedaridrāṇāt daridrāṇābhyām daridrāṇebhyaḥ
Genitivedaridrāṇasya daridrāṇayoḥ daridrāṇānām
Locativedaridrāṇe daridrāṇayoḥ daridrāṇeṣu

Compound daridrāṇa -

Adverb -daridrāṇam -daridrāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria