Declension table of ?dari

Deva

NeuterSingularDualPlural
Nominativedari dariṇī darīṇi
Vocativedari dariṇī darīṇi
Accusativedari dariṇī darīṇi
Instrumentaldariṇā daribhyām daribhiḥ
Dativedariṇe daribhyām daribhyaḥ
Ablativedariṇaḥ daribhyām daribhyaḥ
Genitivedariṇaḥ dariṇoḥ darīṇām
Locativedariṇi dariṇoḥ dariṣu

Compound dari -

Adverb -dari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria