Declension table of ?darduracchadā

Deva

FeminineSingularDualPlural
Nominativedarduracchadā darduracchade darduracchadāḥ
Vocativedarduracchade darduracchade darduracchadāḥ
Accusativedarduracchadām darduracchade darduracchadāḥ
Instrumentaldarduracchadayā darduracchadābhyām darduracchadābhiḥ
Dativedarduracchadāyai darduracchadābhyām darduracchadābhyaḥ
Ablativedarduracchadāyāḥ darduracchadābhyām darduracchadābhyaḥ
Genitivedarduracchadāyāḥ darduracchadayoḥ darduracchadānām
Locativedarduracchadāyām darduracchadayoḥ darduracchadāsu

Adverb -darduracchadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria