Declension table of ?dardara

Deva

NeuterSingularDualPlural
Nominativedardaram dardare dardarāṇi
Vocativedardara dardare dardarāṇi
Accusativedardaram dardare dardarāṇi
Instrumentaldardareṇa dardarābhyām dardaraiḥ
Dativedardarāya dardarābhyām dardarebhyaḥ
Ablativedardarāt dardarābhyām dardarebhyaḥ
Genitivedardarasya dardarayoḥ dardarāṇām
Locativedardare dardarayoḥ dardareṣu

Compound dardara -

Adverb -dardaram -dardarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria