Declension table of ?darbheṣīkā

Deva

FeminineSingularDualPlural
Nominativedarbheṣīkā darbheṣīke darbheṣīkāḥ
Vocativedarbheṣīke darbheṣīke darbheṣīkāḥ
Accusativedarbheṣīkām darbheṣīke darbheṣīkāḥ
Instrumentaldarbheṣīkayā darbheṣīkābhyām darbheṣīkābhiḥ
Dativedarbheṣīkāyai darbheṣīkābhyām darbheṣīkābhyaḥ
Ablativedarbheṣīkāyāḥ darbheṣīkābhyām darbheṣīkābhyaḥ
Genitivedarbheṣīkāyāḥ darbheṣīkayoḥ darbheṣīkāṇām
Locativedarbheṣīkāyām darbheṣīkayoḥ darbheṣīkāsu

Adverb -darbheṣīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria