Declension table of ?darbhataruṇaka

Deva

NeuterSingularDualPlural
Nominativedarbhataruṇakam darbhataruṇake darbhataruṇakāni
Vocativedarbhataruṇaka darbhataruṇake darbhataruṇakāni
Accusativedarbhataruṇakam darbhataruṇake darbhataruṇakāni
Instrumentaldarbhataruṇakena darbhataruṇakābhyām darbhataruṇakaiḥ
Dativedarbhataruṇakāya darbhataruṇakābhyām darbhataruṇakebhyaḥ
Ablativedarbhataruṇakāt darbhataruṇakābhyām darbhataruṇakebhyaḥ
Genitivedarbhataruṇakasya darbhataruṇakayoḥ darbhataruṇakānām
Locativedarbhataruṇake darbhataruṇakayoḥ darbhataruṇakeṣu

Compound darbhataruṇaka -

Adverb -darbhataruṇakam -darbhataruṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria