Declension table of ?darbhasaṃstara

Deva

MasculineSingularDualPlural
Nominativedarbhasaṃstaraḥ darbhasaṃstarau darbhasaṃstarāḥ
Vocativedarbhasaṃstara darbhasaṃstarau darbhasaṃstarāḥ
Accusativedarbhasaṃstaram darbhasaṃstarau darbhasaṃstarān
Instrumentaldarbhasaṃstareṇa darbhasaṃstarābhyām darbhasaṃstaraiḥ darbhasaṃstarebhiḥ
Dativedarbhasaṃstarāya darbhasaṃstarābhyām darbhasaṃstarebhyaḥ
Ablativedarbhasaṃstarāt darbhasaṃstarābhyām darbhasaṃstarebhyaḥ
Genitivedarbhasaṃstarasya darbhasaṃstarayoḥ darbhasaṃstarāṇām
Locativedarbhasaṃstare darbhasaṃstarayoḥ darbhasaṃstareṣu

Compound darbhasaṃstara -

Adverb -darbhasaṃstaram -darbhasaṃstarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria