Declension table of ?darbharajju

Deva

FeminineSingularDualPlural
Nominativedarbharajjuḥ darbharajjū darbharajjavaḥ
Vocativedarbharajjo darbharajjū darbharajjavaḥ
Accusativedarbharajjum darbharajjū darbharajjūḥ
Instrumentaldarbharajjvā darbharajjubhyām darbharajjubhiḥ
Dativedarbharajjvai darbharajjave darbharajjubhyām darbharajjubhyaḥ
Ablativedarbharajjvāḥ darbharajjoḥ darbharajjubhyām darbharajjubhyaḥ
Genitivedarbharajjvāḥ darbharajjoḥ darbharajjvoḥ darbharajjūnām
Locativedarbharajjvām darbharajjau darbharajjvoḥ darbharajjuṣu

Compound darbharajju -

Adverb -darbharajju

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria