Declension table of ?darbhapuñjīla

Deva

NeuterSingularDualPlural
Nominativedarbhapuñjīlam darbhapuñjīle darbhapuñjīlāni
Vocativedarbhapuñjīla darbhapuñjīle darbhapuñjīlāni
Accusativedarbhapuñjīlam darbhapuñjīle darbhapuñjīlāni
Instrumentaldarbhapuñjīlena darbhapuñjīlābhyām darbhapuñjīlaiḥ
Dativedarbhapuñjīlāya darbhapuñjīlābhyām darbhapuñjīlebhyaḥ
Ablativedarbhapuñjīlāt darbhapuñjīlābhyām darbhapuñjīlebhyaḥ
Genitivedarbhapuñjīlasya darbhapuñjīlayoḥ darbhapuñjīlānām
Locativedarbhapuñjīle darbhapuñjīlayoḥ darbhapuñjīleṣu

Compound darbhapuñjīla -

Adverb -darbhapuñjīlam -darbhapuñjīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria