Declension table of ?darbhapūtīka

Deva

NeuterSingularDualPlural
Nominativedarbhapūtīkam darbhapūtīke darbhapūtīkāni
Vocativedarbhapūtīka darbhapūtīke darbhapūtīkāni
Accusativedarbhapūtīkam darbhapūtīke darbhapūtīkāni
Instrumentaldarbhapūtīkena darbhapūtīkābhyām darbhapūtīkaiḥ
Dativedarbhapūtīkāya darbhapūtīkābhyām darbhapūtīkebhyaḥ
Ablativedarbhapūtīkāt darbhapūtīkābhyām darbhapūtīkebhyaḥ
Genitivedarbhapūtīkasya darbhapūtīkayoḥ darbhapūtīkānām
Locativedarbhapūtīke darbhapūtīkayoḥ darbhapūtīkeṣu

Compound darbhapūtīka -

Adverb -darbhapūtīkam -darbhapūtīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria