Declension table of ?darbhapuṣpa

Deva

NeuterSingularDualPlural
Nominativedarbhapuṣpam darbhapuṣpe darbhapuṣpāṇi
Vocativedarbhapuṣpa darbhapuṣpe darbhapuṣpāṇi
Accusativedarbhapuṣpam darbhapuṣpe darbhapuṣpāṇi
Instrumentaldarbhapuṣpeṇa darbhapuṣpābhyām darbhapuṣpaiḥ
Dativedarbhapuṣpāya darbhapuṣpābhyām darbhapuṣpebhyaḥ
Ablativedarbhapuṣpāt darbhapuṣpābhyām darbhapuṣpebhyaḥ
Genitivedarbhapuṣpasya darbhapuṣpayoḥ darbhapuṣpāṇām
Locativedarbhapuṣpe darbhapuṣpayoḥ darbhapuṣpeṣu

Compound darbhapuṣpa -

Adverb -darbhapuṣpam -darbhapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria