Declension table of ?darbhapiñjūlī

Deva

FeminineSingularDualPlural
Nominativedarbhapiñjūlī darbhapiñjūlyau darbhapiñjūlyaḥ
Vocativedarbhapiñjūli darbhapiñjūlyau darbhapiñjūlyaḥ
Accusativedarbhapiñjūlīm darbhapiñjūlyau darbhapiñjūlīḥ
Instrumentaldarbhapiñjūlyā darbhapiñjūlībhyām darbhapiñjūlībhiḥ
Dativedarbhapiñjūlyai darbhapiñjūlībhyām darbhapiñjūlībhyaḥ
Ablativedarbhapiñjūlyāḥ darbhapiñjūlībhyām darbhapiñjūlībhyaḥ
Genitivedarbhapiñjūlyāḥ darbhapiñjūlyoḥ darbhapiñjūlīnām
Locativedarbhapiñjūlyām darbhapiñjūlyoḥ darbhapiñjūlīṣu

Compound darbhapiñjūli - darbhapiñjūlī -

Adverb -darbhapiñjūli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria