Declension table of ?darbhapiñjūlavatā

Deva

FeminineSingularDualPlural
Nominativedarbhapiñjūlavatā darbhapiñjūlavate darbhapiñjūlavatāḥ
Vocativedarbhapiñjūlavate darbhapiñjūlavate darbhapiñjūlavatāḥ
Accusativedarbhapiñjūlavatām darbhapiñjūlavate darbhapiñjūlavatāḥ
Instrumentaldarbhapiñjūlavatayā darbhapiñjūlavatābhyām darbhapiñjūlavatābhiḥ
Dativedarbhapiñjūlavatāyai darbhapiñjūlavatābhyām darbhapiñjūlavatābhyaḥ
Ablativedarbhapiñjūlavatāyāḥ darbhapiñjūlavatābhyām darbhapiñjūlavatābhyaḥ
Genitivedarbhapiñjūlavatāyāḥ darbhapiñjūlavatayoḥ darbhapiñjūlavatānām
Locativedarbhapiñjūlavatāyām darbhapiñjūlavatayoḥ darbhapiñjūlavatāsu

Adverb -darbhapiñjūlavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria