Declension table of ?darbhapiñjūlavat

Deva

NeuterSingularDualPlural
Nominativedarbhapiñjūlavat darbhapiñjūlavantī darbhapiñjūlavatī darbhapiñjūlavanti
Vocativedarbhapiñjūlavat darbhapiñjūlavantī darbhapiñjūlavatī darbhapiñjūlavanti
Accusativedarbhapiñjūlavat darbhapiñjūlavantī darbhapiñjūlavatī darbhapiñjūlavanti
Instrumentaldarbhapiñjūlavatā darbhapiñjūlavadbhyām darbhapiñjūlavadbhiḥ
Dativedarbhapiñjūlavate darbhapiñjūlavadbhyām darbhapiñjūlavadbhyaḥ
Ablativedarbhapiñjūlavataḥ darbhapiñjūlavadbhyām darbhapiñjūlavadbhyaḥ
Genitivedarbhapiñjūlavataḥ darbhapiñjūlavatoḥ darbhapiñjūlavatām
Locativedarbhapiñjūlavati darbhapiñjūlavatoḥ darbhapiñjūlavatsu

Adverb -darbhapiñjūlavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria