Declension table of ?darbhapiñjūlavat

Deva

MasculineSingularDualPlural
Nominativedarbhapiñjūlavān darbhapiñjūlavantau darbhapiñjūlavantaḥ
Vocativedarbhapiñjūlavan darbhapiñjūlavantau darbhapiñjūlavantaḥ
Accusativedarbhapiñjūlavantam darbhapiñjūlavantau darbhapiñjūlavataḥ
Instrumentaldarbhapiñjūlavatā darbhapiñjūlavadbhyām darbhapiñjūlavadbhiḥ
Dativedarbhapiñjūlavate darbhapiñjūlavadbhyām darbhapiñjūlavadbhyaḥ
Ablativedarbhapiñjūlavataḥ darbhapiñjūlavadbhyām darbhapiñjūlavadbhyaḥ
Genitivedarbhapiñjūlavataḥ darbhapiñjūlavatoḥ darbhapiñjūlavatām
Locativedarbhapiñjūlavati darbhapiñjūlavatoḥ darbhapiñjūlavatsu

Compound darbhapiñjūlavat -

Adverb -darbhapiñjūlavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria