Declension table of ?darbhalavaṇa

Deva

NeuterSingularDualPlural
Nominativedarbhalavaṇam darbhalavaṇe darbhalavaṇāni
Vocativedarbhalavaṇa darbhalavaṇe darbhalavaṇāni
Accusativedarbhalavaṇam darbhalavaṇe darbhalavaṇāni
Instrumentaldarbhalavaṇena darbhalavaṇābhyām darbhalavaṇaiḥ
Dativedarbhalavaṇāya darbhalavaṇābhyām darbhalavaṇebhyaḥ
Ablativedarbhalavaṇāt darbhalavaṇābhyām darbhalavaṇebhyaḥ
Genitivedarbhalavaṇasya darbhalavaṇayoḥ darbhalavaṇānām
Locativedarbhalavaṇe darbhalavaṇayoḥ darbhalavaṇeṣu

Compound darbhalavaṇa -

Adverb -darbhalavaṇam -darbhalavaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria