Declension table of ?darbhakuṇḍikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | darbhakuṇḍikā | darbhakuṇḍike | darbhakuṇḍikāḥ |
Vocative | darbhakuṇḍike | darbhakuṇḍike | darbhakuṇḍikāḥ |
Accusative | darbhakuṇḍikām | darbhakuṇḍike | darbhakuṇḍikāḥ |
Instrumental | darbhakuṇḍikayā | darbhakuṇḍikābhyām | darbhakuṇḍikābhiḥ |
Dative | darbhakuṇḍikāyai | darbhakuṇḍikābhyām | darbhakuṇḍikābhyaḥ |
Ablative | darbhakuṇḍikāyāḥ | darbhakuṇḍikābhyām | darbhakuṇḍikābhyaḥ |
Genitive | darbhakuṇḍikāyāḥ | darbhakuṇḍikayoḥ | darbhakuṇḍikānām |
Locative | darbhakuṇḍikāyām | darbhakuṇḍikayoḥ | darbhakuṇḍikāsu |