Declension table of ?darbhakuṇḍikā

Deva

FeminineSingularDualPlural
Nominativedarbhakuṇḍikā darbhakuṇḍike darbhakuṇḍikāḥ
Vocativedarbhakuṇḍike darbhakuṇḍike darbhakuṇḍikāḥ
Accusativedarbhakuṇḍikām darbhakuṇḍike darbhakuṇḍikāḥ
Instrumentaldarbhakuṇḍikayā darbhakuṇḍikābhyām darbhakuṇḍikābhiḥ
Dativedarbhakuṇḍikāyai darbhakuṇḍikābhyām darbhakuṇḍikābhyaḥ
Ablativedarbhakuṇḍikāyāḥ darbhakuṇḍikābhyām darbhakuṇḍikābhyaḥ
Genitivedarbhakuṇḍikāyāḥ darbhakuṇḍikayoḥ darbhakuṇḍikānām
Locativedarbhakuṇḍikāyām darbhakuṇḍikayoḥ darbhakuṇḍikāsu

Adverb -darbhakuṇḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria