Declension table of ?darbhāhvaya

Deva

MasculineSingularDualPlural
Nominativedarbhāhvayaḥ darbhāhvayau darbhāhvayāḥ
Vocativedarbhāhvaya darbhāhvayau darbhāhvayāḥ
Accusativedarbhāhvayam darbhāhvayau darbhāhvayān
Instrumentaldarbhāhvayeṇa darbhāhvayābhyām darbhāhvayaiḥ darbhāhvayebhiḥ
Dativedarbhāhvayāya darbhāhvayābhyām darbhāhvayebhyaḥ
Ablativedarbhāhvayāt darbhāhvayābhyām darbhāhvayebhyaḥ
Genitivedarbhāhvayasya darbhāhvayayoḥ darbhāhvayāṇām
Locativedarbhāhvaye darbhāhvayayoḥ darbhāhvayeṣu

Compound darbhāhvaya -

Adverb -darbhāhvayam -darbhāhvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria