Declension table of ?daravidalita

Deva

MasculineSingularDualPlural
Nominativedaravidalitaḥ daravidalitau daravidalitāḥ
Vocativedaravidalita daravidalitau daravidalitāḥ
Accusativedaravidalitam daravidalitau daravidalitān
Instrumentaldaravidalitena daravidalitābhyām daravidalitaiḥ daravidalitebhiḥ
Dativedaravidalitāya daravidalitābhyām daravidalitebhyaḥ
Ablativedaravidalitāt daravidalitābhyām daravidalitebhyaḥ
Genitivedaravidalitasya daravidalitayoḥ daravidalitānām
Locativedaravidalite daravidalitayoḥ daravidaliteṣu

Compound daravidalita -

Adverb -daravidalitam -daravidalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria