Declension table of ?daramantharā

Deva

FeminineSingularDualPlural
Nominativedaramantharā daramanthare daramantharāḥ
Vocativedaramanthare daramanthare daramantharāḥ
Accusativedaramantharām daramanthare daramantharāḥ
Instrumentaldaramantharayā daramantharābhyām daramantharābhiḥ
Dativedaramantharāyai daramantharābhyām daramantharābhyaḥ
Ablativedaramantharāyāḥ daramantharābhyām daramantharābhyaḥ
Genitivedaramantharāyāḥ daramantharayoḥ daramantharāṇām
Locativedaramantharāyām daramantharayoḥ daramantharāsu

Adverb -daramantharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria