Declension table of ?darakaṇṭikā

Deva

FeminineSingularDualPlural
Nominativedarakaṇṭikā darakaṇṭike darakaṇṭikāḥ
Vocativedarakaṇṭike darakaṇṭike darakaṇṭikāḥ
Accusativedarakaṇṭikām darakaṇṭike darakaṇṭikāḥ
Instrumentaldarakaṇṭikayā darakaṇṭikābhyām darakaṇṭikābhiḥ
Dativedarakaṇṭikāyai darakaṇṭikābhyām darakaṇṭikābhyaḥ
Ablativedarakaṇṭikāyāḥ darakaṇṭikābhyām darakaṇṭikābhyaḥ
Genitivedarakaṇṭikāyāḥ darakaṇṭikayoḥ darakaṇṭikānām
Locativedarakaṇṭikāyām darakaṇṭikayoḥ darakaṇṭikāsu

Adverb -darakaṇṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria