Declension table of ?daraṇa

Deva

NeuterSingularDualPlural
Nominativedaraṇam daraṇe daraṇāni
Vocativedaraṇa daraṇe daraṇāni
Accusativedaraṇam daraṇe daraṇāni
Instrumentaldaraṇena daraṇābhyām daraṇaiḥ
Dativedaraṇāya daraṇābhyām daraṇebhyaḥ
Ablativedaraṇāt daraṇābhyām daraṇebhyaḥ
Genitivedaraṇasya daraṇayoḥ daraṇānām
Locativedaraṇe daraṇayoḥ daraṇeṣu

Compound daraṇa -

Adverb -daraṇam -daraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria