Declension table of ?dapharakhāna

Deva

MasculineSingularDualPlural
Nominativedapharakhānaḥ dapharakhānau dapharakhānāḥ
Vocativedapharakhāna dapharakhānau dapharakhānāḥ
Accusativedapharakhānam dapharakhānau dapharakhānān
Instrumentaldapharakhānena dapharakhānābhyām dapharakhānaiḥ dapharakhānebhiḥ
Dativedapharakhānāya dapharakhānābhyām dapharakhānebhyaḥ
Ablativedapharakhānāt dapharakhānābhyām dapharakhānebhyaḥ
Genitivedapharakhānasya dapharakhānayoḥ dapharakhānānām
Locativedapharakhāne dapharakhānayoḥ dapharakhāneṣu

Compound dapharakhāna -

Adverb -dapharakhānam -dapharakhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria