Declension table of ?danusūnu

Deva

MasculineSingularDualPlural
Nominativedanusūnuḥ danusūnū danusūnavaḥ
Vocativedanusūno danusūnū danusūnavaḥ
Accusativedanusūnum danusūnū danusūnūn
Instrumentaldanusūnunā danusūnubhyām danusūnubhiḥ
Dativedanusūnave danusūnubhyām danusūnubhyaḥ
Ablativedanusūnoḥ danusūnubhyām danusūnubhyaḥ
Genitivedanusūnoḥ danusūnvoḥ danusūnūnām
Locativedanusūnau danusūnvoḥ danusūnuṣu

Compound danusūnu -

Adverb -danusūnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria