Declension table of ?dantyauṣṭhyā

Deva

FeminineSingularDualPlural
Nominativedantyauṣṭhyā dantyauṣṭhye dantyauṣṭhyāḥ
Vocativedantyauṣṭhye dantyauṣṭhye dantyauṣṭhyāḥ
Accusativedantyauṣṭhyām dantyauṣṭhye dantyauṣṭhyāḥ
Instrumentaldantyauṣṭhyayā dantyauṣṭhyābhyām dantyauṣṭhyābhiḥ
Dativedantyauṣṭhyāyai dantyauṣṭhyābhyām dantyauṣṭhyābhyaḥ
Ablativedantyauṣṭhyāyāḥ dantyauṣṭhyābhyām dantyauṣṭhyābhyaḥ
Genitivedantyauṣṭhyāyāḥ dantyauṣṭhyayoḥ dantyauṣṭhyānām
Locativedantyauṣṭhyāyām dantyauṣṭhyayoḥ dantyauṣṭhyāsu

Adverb -dantyauṣṭhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria