Declension table of ?dantyauṣṭhya

Deva

MasculineSingularDualPlural
Nominativedantyauṣṭhyaḥ dantyauṣṭhyau dantyauṣṭhyāḥ
Vocativedantyauṣṭhya dantyauṣṭhyau dantyauṣṭhyāḥ
Accusativedantyauṣṭhyam dantyauṣṭhyau dantyauṣṭhyān
Instrumentaldantyauṣṭhyena dantyauṣṭhyābhyām dantyauṣṭhyaiḥ dantyauṣṭhyebhiḥ
Dativedantyauṣṭhyāya dantyauṣṭhyābhyām dantyauṣṭhyebhyaḥ
Ablativedantyauṣṭhyāt dantyauṣṭhyābhyām dantyauṣṭhyebhyaḥ
Genitivedantyauṣṭhyasya dantyauṣṭhyayoḥ dantyauṣṭhyānām
Locativedantyauṣṭhye dantyauṣṭhyayoḥ dantyauṣṭhyeṣu

Compound dantyauṣṭhya -

Adverb -dantyauṣṭhyam -dantyauṣṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria