Declension table of dantya

Deva

MasculineSingularDualPlural
Nominativedantyaḥ dantyau dantyāḥ
Vocativedantya dantyau dantyāḥ
Accusativedantyam dantyau dantyān
Instrumentaldantyena dantyābhyām dantyaiḥ dantyebhiḥ
Dativedantyāya dantyābhyām dantyebhyaḥ
Ablativedantyāt dantyābhyām dantyebhyaḥ
Genitivedantyasya dantyayoḥ dantyānām
Locativedantye dantyayoḥ dantyeṣu

Compound dantya -

Adverb -dantyam -dantyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria