Declension table of ?dantūlā

Deva

FeminineSingularDualPlural
Nominativedantūlā dantūle dantūlāḥ
Vocativedantūle dantūle dantūlāḥ
Accusativedantūlām dantūle dantūlāḥ
Instrumentaldantūlayā dantūlābhyām dantūlābhiḥ
Dativedantūlāyai dantūlābhyām dantūlābhyaḥ
Ablativedantūlāyāḥ dantūlābhyām dantūlābhyaḥ
Genitivedantūlāyāḥ dantūlayoḥ dantūlānām
Locativedantūlāyām dantūlayoḥ dantūlāsu

Adverb -dantūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria