Declension table of ?dantūla

Deva

NeuterSingularDualPlural
Nominativedantūlam dantūle dantūlāni
Vocativedantūla dantūle dantūlāni
Accusativedantūlam dantūle dantūlāni
Instrumentaldantūlena dantūlābhyām dantūlaiḥ
Dativedantūlāya dantūlābhyām dantūlebhyaḥ
Ablativedantūlāt dantūlābhyām dantūlebhyaḥ
Genitivedantūlasya dantūlayoḥ dantūlānām
Locativedantūle dantūlayoḥ dantūleṣu

Compound dantūla -

Adverb -dantūlam -dantūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria