Declension table of ?dantūla

Deva

MasculineSingularDualPlural
Nominativedantūlaḥ dantūlau dantūlāḥ
Vocativedantūla dantūlau dantūlāḥ
Accusativedantūlam dantūlau dantūlān
Instrumentaldantūlena dantūlābhyām dantūlaiḥ dantūlebhiḥ
Dativedantūlāya dantūlābhyām dantūlebhyaḥ
Ablativedantūlāt dantūlābhyām dantūlebhyaḥ
Genitivedantūlasya dantūlayoḥ dantūlānām
Locativedantūle dantūlayoḥ dantūleṣu

Compound dantūla -

Adverb -dantūlam -dantūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria