Declension table of ?danturakā

Deva

FeminineSingularDualPlural
Nominativedanturakā danturake danturakāḥ
Vocativedanturake danturake danturakāḥ
Accusativedanturakām danturake danturakāḥ
Instrumentaldanturakayā danturakābhyām danturakābhiḥ
Dativedanturakāyai danturakābhyām danturakābhyaḥ
Ablativedanturakāyāḥ danturakābhyām danturakābhyaḥ
Genitivedanturakāyāḥ danturakayoḥ danturakāṇām
Locativedanturakāyām danturakayoḥ danturakāsu

Adverb -danturakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria