Declension table of danturaka

Deva

MasculineSingularDualPlural
Nominativedanturakaḥ danturakau danturakāḥ
Vocativedanturaka danturakau danturakāḥ
Accusativedanturakam danturakau danturakān
Instrumentaldanturakeṇa danturakābhyām danturakaiḥ danturakebhiḥ
Dativedanturakāya danturakābhyām danturakebhyaḥ
Ablativedanturakāt danturakābhyām danturakebhyaḥ
Genitivedanturakasya danturakayoḥ danturakāṇām
Locativedanturake danturakayoḥ danturakeṣu

Compound danturaka -

Adverb -danturakam -danturakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria