Declension table of dantura

Deva

MasculineSingularDualPlural
Nominativedanturaḥ danturau danturāḥ
Vocativedantura danturau danturāḥ
Accusativedanturam danturau danturān
Instrumentaldantureṇa danturābhyām danturaiḥ danturebhiḥ
Dativedanturāya danturābhyām danturebhyaḥ
Ablativedanturāt danturābhyām danturebhyaḥ
Genitivedanturasya danturayoḥ danturāṇām
Locativedanture danturayoḥ dantureṣu

Compound dantura -

Adverb -danturam -danturāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria