Declension table of ?dantolūkhalikā

Deva

FeminineSingularDualPlural
Nominativedantolūkhalikā dantolūkhalike dantolūkhalikāḥ
Vocativedantolūkhalike dantolūkhalike dantolūkhalikāḥ
Accusativedantolūkhalikām dantolūkhalike dantolūkhalikāḥ
Instrumentaldantolūkhalikayā dantolūkhalikābhyām dantolūkhalikābhiḥ
Dativedantolūkhalikāyai dantolūkhalikābhyām dantolūkhalikābhyaḥ
Ablativedantolūkhalikāyāḥ dantolūkhalikābhyām dantolūkhalikābhyaḥ
Genitivedantolūkhalikāyāḥ dantolūkhalikayoḥ dantolūkhalikānām
Locativedantolūkhalikāyām dantolūkhalikayoḥ dantolūkhalikāsu

Adverb -dantolūkhalikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria