Declension table of ?dantodbheda

Deva

MasculineSingularDualPlural
Nominativedantodbhedaḥ dantodbhedau dantodbhedāḥ
Vocativedantodbheda dantodbhedau dantodbhedāḥ
Accusativedantodbhedam dantodbhedau dantodbhedān
Instrumentaldantodbhedena dantodbhedābhyām dantodbhedaiḥ dantodbhedebhiḥ
Dativedantodbhedāya dantodbhedābhyām dantodbhedebhyaḥ
Ablativedantodbhedāt dantodbhedābhyām dantodbhedebhyaḥ
Genitivedantodbhedasya dantodbhedayoḥ dantodbhedānām
Locativedantodbhede dantodbhedayoḥ dantodbhedeṣu

Compound dantodbheda -

Adverb -dantodbhedam -dantodbhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria