Declension table of ?dantocchiṣṭa

Deva

NeuterSingularDualPlural
Nominativedantocchiṣṭam dantocchiṣṭe dantocchiṣṭāni
Vocativedantocchiṣṭa dantocchiṣṭe dantocchiṣṭāni
Accusativedantocchiṣṭam dantocchiṣṭe dantocchiṣṭāni
Instrumentaldantocchiṣṭena dantocchiṣṭābhyām dantocchiṣṭaiḥ
Dativedantocchiṣṭāya dantocchiṣṭābhyām dantocchiṣṭebhyaḥ
Ablativedantocchiṣṭāt dantocchiṣṭābhyām dantocchiṣṭebhyaḥ
Genitivedantocchiṣṭasya dantocchiṣṭayoḥ dantocchiṣṭānām
Locativedantocchiṣṭe dantocchiṣṭayoḥ dantocchiṣṭeṣu

Compound dantocchiṣṭa -

Adverb -dantocchiṣṭam -dantocchiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria