Declension table of ?dantijā

Deva

FeminineSingularDualPlural
Nominativedantijā dantije dantijāḥ
Vocativedantije dantije dantijāḥ
Accusativedantijām dantije dantijāḥ
Instrumentaldantijayā dantijābhyām dantijābhiḥ
Dativedantijāyai dantijābhyām dantijābhyaḥ
Ablativedantijāyāḥ dantijābhyām dantijābhyaḥ
Genitivedantijāyāḥ dantijayoḥ dantijānām
Locativedantijāyām dantijayoḥ dantijāsu

Adverb -dantijam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria