Declension table of ?dantī

Deva

FeminineSingularDualPlural
Nominativedantī dantyau dantyaḥ
Vocativedanti dantyau dantyaḥ
Accusativedantīm dantyau dantīḥ
Instrumentaldantyā dantībhyām dantībhiḥ
Dativedantyai dantībhyām dantībhyaḥ
Ablativedantyāḥ dantībhyām dantībhyaḥ
Genitivedantyāḥ dantyoḥ dantīnām
Locativedantyām dantyoḥ dantīṣu

Compound danti - dantī -

Adverb -danti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria