Declension table of ?dantidantamayā

Deva

FeminineSingularDualPlural
Nominativedantidantamayā dantidantamaye dantidantamayāḥ
Vocativedantidantamaye dantidantamaye dantidantamayāḥ
Accusativedantidantamayām dantidantamaye dantidantamayāḥ
Instrumentaldantidantamayayā dantidantamayābhyām dantidantamayābhiḥ
Dativedantidantamayāyai dantidantamayābhyām dantidantamayābhyaḥ
Ablativedantidantamayāyāḥ dantidantamayābhyām dantidantamayābhyaḥ
Genitivedantidantamayāyāḥ dantidantamayayoḥ dantidantamayānām
Locativedantidantamayāyām dantidantamayayoḥ dantidantamayāsu

Adverb -dantidantamayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria