Declension table of ?dantidantamaya

Deva

MasculineSingularDualPlural
Nominativedantidantamayaḥ dantidantamayau dantidantamayāḥ
Vocativedantidantamaya dantidantamayau dantidantamayāḥ
Accusativedantidantamayam dantidantamayau dantidantamayān
Instrumentaldantidantamayena dantidantamayābhyām dantidantamayaiḥ dantidantamayebhiḥ
Dativedantidantamayāya dantidantamayābhyām dantidantamayebhyaḥ
Ablativedantidantamayāt dantidantamayābhyām dantidantamayebhyaḥ
Genitivedantidantamayasya dantidantamayayoḥ dantidantamayānām
Locativedantidantamaye dantidantamayayoḥ dantidantamayeṣu

Compound dantidantamaya -

Adverb -dantidantamayam -dantidantamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria