Declension table of ?danteya

Deva

MasculineSingularDualPlural
Nominativedanteyaḥ danteyau danteyāḥ
Vocativedanteya danteyau danteyāḥ
Accusativedanteyam danteyau danteyān
Instrumentaldanteyena danteyābhyām danteyaiḥ danteyebhiḥ
Dativedanteyāya danteyābhyām danteyebhyaḥ
Ablativedanteyāt danteyābhyām danteyebhyaḥ
Genitivedanteyasya danteyayoḥ danteyānām
Locativedanteye danteyayoḥ danteyeṣu

Compound danteya -

Adverb -danteyam -danteyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria