Declension table of ?dantaśuddhi

Deva

FeminineSingularDualPlural
Nominativedantaśuddhiḥ dantaśuddhī dantaśuddhayaḥ
Vocativedantaśuddhe dantaśuddhī dantaśuddhayaḥ
Accusativedantaśuddhim dantaśuddhī dantaśuddhīḥ
Instrumentaldantaśuddhyā dantaśuddhibhyām dantaśuddhibhiḥ
Dativedantaśuddhyai dantaśuddhaye dantaśuddhibhyām dantaśuddhibhyaḥ
Ablativedantaśuddhyāḥ dantaśuddheḥ dantaśuddhibhyām dantaśuddhibhyaḥ
Genitivedantaśuddhyāḥ dantaśuddheḥ dantaśuddhyoḥ dantaśuddhīnām
Locativedantaśuddhyām dantaśuddhau dantaśuddhyoḥ dantaśuddhiṣu

Compound dantaśuddhi -

Adverb -dantaśuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria