Declension table of ?dantaśodhanī

Deva

FeminineSingularDualPlural
Nominativedantaśodhanī dantaśodhanyau dantaśodhanyaḥ
Vocativedantaśodhani dantaśodhanyau dantaśodhanyaḥ
Accusativedantaśodhanīm dantaśodhanyau dantaśodhanīḥ
Instrumentaldantaśodhanyā dantaśodhanībhyām dantaśodhanībhiḥ
Dativedantaśodhanyai dantaśodhanībhyām dantaśodhanībhyaḥ
Ablativedantaśodhanyāḥ dantaśodhanībhyām dantaśodhanībhyaḥ
Genitivedantaśodhanyāḥ dantaśodhanyoḥ dantaśodhanīnām
Locativedantaśodhanyām dantaśodhanyoḥ dantaśodhanīṣu

Compound dantaśodhani - dantaśodhanī -

Adverb -dantaśodhani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria