Declension table of ?dantaśodhana

Deva

NeuterSingularDualPlural
Nominativedantaśodhanam dantaśodhane dantaśodhanāni
Vocativedantaśodhana dantaśodhane dantaśodhanāni
Accusativedantaśodhanam dantaśodhane dantaśodhanāni
Instrumentaldantaśodhanena dantaśodhanābhyām dantaśodhanaiḥ
Dativedantaśodhanāya dantaśodhanābhyām dantaśodhanebhyaḥ
Ablativedantaśodhanāt dantaśodhanābhyām dantaśodhanebhyaḥ
Genitivedantaśodhanasya dantaśodhanayoḥ dantaśodhanānām
Locativedantaśodhane dantaśodhanayoḥ dantaśodhaneṣu

Compound dantaśodhana -

Adverb -dantaśodhanam -dantaśodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria